navamaḥ paricchedaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

नवमः परिच्छेदः


 



navamaḥ paricchedaḥ



mīmāṃsātattvanirṇayāvatāraḥ



 



eke'pavargasanmārgadhyānajñānāpavādinaḥ |



kriyāmātreṇa tatprāptiṃ pratipādyānapatrapāḥ ||1||



 



śāstroktavrīhipaśvājyapatnīsaṃbandhakarmaṇaḥ |



nānyo mārgo'pavargāya yukta ityāhurāgamāt ||2||



 



rāgādidoṣaduṣṭatvāt puruṣasya vaco mṛṣā |



vedo'puruṣakartṛtvāt pramāṇamiti gṛhyate ||3||



 



karturasmaraṇācceṣṭo vedo'puruṣakartṛkaḥ |



saṃpradāyānupacchedādāgamo'sau tadatyaye ||4||



 



atyantākṣaparokṣe hi pratipattiḥ kathaṃ bhavet |



adṛṣṭaliṅgasaṃbandhe svargāpūrvādivastuni ||5||



 



nityaḥ śabdo dhvanivyaṅgyaḥ saṃbandho'rthena nityataḥ |



pratipatturyato'rtheṣu pratipattiḥ prajāyate ||6||



 



advipravṛtterabhyāsāt pratyabhijñānatastathā |



śabdavacchrāvaṇatvāddhi nityaḥ śabdo'vasīyate ||7||



 



anumānāt pṛthak cāsau pramāṇatvāt tadanyavat |



ekānekārthaviṣayapratipattirathāpi vā ||8||



 



adṛṣṭaliṅgasaṃbandhapadārthamatihetutaḥ |



bhinnagocaradhījanmakāraṇatvādathāpi vā ||9||



 



apūrvo'pi kriyāvyaṅgyaḥ kriyā mokṣe'pi sādhanam |



somapānādikā vidvān nirjayedantakaṃ yathā ||10||



 



devarṣijuṣṭaśiṣṭeṣṭaṃ purāṇaṃ vartma śobhanam |



vedārthabāhyaiḥ strīśūdrairyuktaṃ yat tyajyate trayī ||11||



 



yadihāsti tadanyatra yannehāsti na tat kvacit |



catuṣṭaye'pi dharmādau tadevānyatra dṛśyate ||12||



 



dūṣayitvā trayīmārgaṃ hetubhirhetuvādinaḥ |



anumānapradhānatvāt svanayaṃ dyotayanti ye ||13||



 



pādasparśādivāndhānāṃ viṣame pathi dhāvatām |



anumānapradhānānāṃ pātasteṣāṃ na durlabhaḥ ||14||



 



na cāsti kaścit sarvajño nedānīṃ dṛśyate yataḥ |



sarvajñatā hi buddhasya kalpitā lokapaktaye ||15||



 



apramāṇaṃ vaco bauddhaṃ kṛtakatvāt tadanyavat |



asarvajñaśca saṃbuddhaḥ puruṣatvāt tadanyavat ||16||



 



apramāṇaṃ vaco bauddhaṃ trayīdarśanadūṣaṇāt |



yad yathoktaṃ tathoktaṃ tadyathā nagnāṭadarśanam ||17||



 



tadatrāpi parīkṣante yathābhūtagaveṣiṇaḥ |



pakṣapātaviṣaṃ hitvā śabdārthanyāyakovidāḥ ||18||



 



saṃpradāyānupacchedādāgamasyāgamatvataḥ |



sarvasyāgamatāsiddheḥ kiṃ tattvamiti dhāryatām ||19||



 



yat parīkṣākṣamaṃ yuktyā vacanaṃ cet tadāgamaḥ |



tadeva tāvanmīmāṃsyaṃ paścāt tenoditaṃ hi yat ||20||



 



tatra tatpratipakṣatvājjñānānmuktiritīṣyatām |



āmayapratipakṣatvādauṣadhād vyādhimuktivat ||21||



 



kriyātvānna kriyābhīṣṭā kṛṣivanmuktyavāptaye |



adhītve sati vācyatvānmitakālatvato'pi vā ||22||



 



nṛvāk ced doṣaduṣṭatvādapramāṇamitīṣyate |



sauvarṇikādivākyena hetuḥ syād vyabhicāravān ||23||



 



prāmāṇyamatha vedasya sādhyate'kartṛkatvataḥ |



asādhāraṇatā hetoḥ syādasiddhārthatāpi ca ||24||



 



anuvādādakartṛtve bauddhamapyastyakartṛkam |



pūrvabauddhābhisaṃbuddhaṃ yato buddhairanūdyate ||25||



 



kṛtakatvānumānācca pakṣabādhānumānataḥ |



karturasmaraṇāsiddherhetośca syādasiddhatā ||26||



 



samantrasyaiva saṃbhūto mantrakartuḥ purā yadi |



śāstraṃ vā samabhipretaṃ tatkartṛkamakartṛkam ||27||



 



sakartṛkatvaṃ śāstrasya kimevaṃ na pratīyate |



tatsahotpannakartṛtvājjātismarakṛtairyathā ||28||



 



pratipattyānuguṇyena varṇāmnāyādathāpi vā |



gṛhyete vedavākyānāṃ na kiṃ puruṣakartṛtā ||29||



 



itaśca vedavākyānāṃ matā puruṣakartṛtā |



vivakṣitārthadhījanmakāraṇatvād yatheṅgitam ||30||



 



anumeyaśca vedo'yaṃ asatpuruṣakartṛkaḥ |



bhūtahiṃsāsurāpānakriyoktermagaśāstravat ||31||



 



viṣopayuktivaddhiṃsā yadi mantraparigrahāt |



nābhīṣṭāniṣṭaphaladā śāstroktervāpi dānavat ||32||



 



mantrakarṣaṇacūrṇādyairāgamyāgamanaṃ hi yat |



tenānaikāntikaḥ pūrvo madyapānena cottaraḥ ||33||



 



āyuśchedaprayogatvādiṣṭo mantraparigrahaḥ



aniṣṭaphaladaḥ karturviṣaśastraprayogavat ||34||



 



svaśāstra eva cedukte siddhaḥ saṃsāramocakaḥ |



sāmānyena ca hetūktau syādanyatarāsiddhatā ||35||



 



yajñe paśūnāṃ hiṃsā cennāniṣṭaphaladāyinī |



tādarthyād brāhmaṇārthā hi yatheṣṭā pacanakriyā ||36||



 



bhoktrarthāḥ paśavo'bhīṣṭā bhogyatvāt tad yathāṅganā |



tasmād yajñārthatāsiddheḥ paśūnāṃ hetvasiddhatā ||37||



 



antarvedyāṃ ca hiṃseyaṃ saṃcintyābhrāntimāraṇāt |



aniṣṭaphaladā karturāyatyāṃ tad yathetarā ||38||



 



itaścāniṣṭaphaladā hiṃsā yajña itīṣyate |



saṃcintyajīvitocchedi duḥkhādhānād yathetarā ||39||



 



yādṛk phalamadhiṣṭhāne dṛṣṭe hi kurute kriyā |



kartustādṛgadṛṣṭe'pi hiṃsā vā tad yathetarā ||40||



 



vyākhyātaṃ madyapānādi pratyākhyānād yathoditāt |



madyaṃ na madahetutvāt sevyaṃ dhustūrakādivat ||41||



 



na madyapānaṃ nirdoṣaṃ yajñe mantraparigrahāt |



madyatvāt tad yathānyatra dṛṣṭo mantraparigrahāt ||42||



 



dṛṣṭaṃ na liṅgamastīti yadi svargādyaniścayaḥ |



liṅgādanumitatvācca niśceturniściterna kim ||43||



 



advipravṛtterityatra dīpe'pyadvipravṛttitaḥ |



vyabhicāritayā hetoḥ śabdanityatvamapyasat ||44||



 



sattvādanityaḥ śabdo'yaṃ kriyāvat kiṃ na gṛhyate |



athavā dehaceṣṭāvaddhīhetutvād vināśyayam ||45||



 



abhyāsapratyaṃbhijñānahetvoranvayahīnatā |



nābhyāsapratyabhijñāne'nitye'dṛṣṭe kvacid yathā ||46||



 



śabdatvanityatāsiddheḥ śabdatvaṃ na nidarśanam |



abhivyaktiniṣedhācca dhvanivyaṅgyo na cāpyayam ||47||



 



śrāvaṇo yadi śabdaste dhvanivyaṅgyaḥ kathaṃ mataḥ |



pratipattistu saṃketādasau śabdaḥ prasajyate ||48||



 



saṃketāsaṃbhavādādau pratipattirna yujyate |



saṃsāravadanāditvāt saṃketasyānuvādataḥ ||49||



 



anumāne pramāṇatvaṃ bhinnaṃ ca na tadātmanaḥ |



ato'naikāntiko hetuḥ pramāṇatvāditīritaḥ ||50||



 



bhinnagocaratāsiddherhetośca syādasiddhatā |



bhinnagocaradhījanmakāraṇatvasya netaraḥ ||51||



 



anekārthavinābhāvādanumānamapīṣyate |



naikārthapratipaddheturasmācchābdānna bhidyate ||52||



 



adṛṣṭaliṅgasaṃbandhe parārthādanumānataḥ |



pratipattiryato bodhye tasmādarthāntaraṃ na saḥ ||53||



 



nānumānāt pṛthakchābdaḥ parokṣamatihetutaḥ |



saṃbandhasmṛtyapekṣatvādanumānaṃ yathā svataḥ ||54||



 



nāpūrvo'pi kriyāvyaṅgyaḥ śabdavyaktiniṣedhavat |



ghaṭavad vāpyabhivyakterapūrvo'nitya iṣyatām ||55||



 



anityaṃ somapānādikriyāphalamitīṣyate |



kriyāphalatvāt tanneṣṭā kāmanaimittikaṃ phalam ||56||



 



na mokṣaprāpikā yuktā somapānādikī kriyā |



kriyātvāt tadyathā neṣṭā kāmanaimittikī kriyā ||57||



 



na jayatyantakaṃ tasmādenaṃ panthānamāśritaḥ |



parapraṇeyairjuṣṭo'yaṃ vicārākṣamabuddhibhiḥ ||58||



 



trayīmārgapraṇetṝṇāṃ brahmakeśavaśūlinām |



dṛṣṭvā kleśātmikāṃ caryāṃ yuktaṃ yat tyajyate trayī ||59||



 



jñānena jñāninaḥ pāpaṃ dahatyagnirivendhanam |



atastejoviśeṣācca na teṣāṃ pratyapāyitā ||60||



 



yat kleśadahanāyālaṃ tajjñānaṃ jñānino viduḥ |



nātaḥ prakurute pāpaṃ jñānī taddhetvasaṃbhavāt ||61||



 



siddhiyogo na lipyeta karmaṇā pātakena vā |



iti bruvāṇaiḥ sanmārgānnaṣṭairanye'pi nāśitāḥ ||62||



 



tatvārthadarśanī buddhiḥ brahmādīnāṃ na ceṣyate|



tilottamāyāṃ saṃraktau kathaṃ brahmatriśūlinau ||63||



 



pūrvaṃ krodhāgninādagdho dadāha tripuraṃ katham |



pūṣṇaḥ śaśāsa dantāṃśca bhagasyāpi ca locane ||64||



 



brahmahā madyapaḥ kāmī dṛṣṭatattvo yadīśvaraḥ |



kā kathādṛṣṭatattvānāṃ tatpaddhatyanugāminām ||65||



 



kathaṃ ca keśavaḥ keśicāṇūranarakādikān |



vyayojayadakāruṇyādasubhirvaśubhiśca tān ||66||



 



parāṅganādhanādāyī madyapaḥ prāṇidhātakaḥ |



dṛṣṭatattvo yadi harirjitaṃ śavarataskaraiḥ ||67||



 



prajāpālanadakṣatvādasurān surakaṇṭakān |



nāto doṣo ghnato'pyasti tasya ced dharmaguptaye ||68||



 



parastrīdraviṇādānamāyāśāṭhyapravṛttayaḥ |



kiṃ na tyaktā hi vāñchāsti tasya ced dharmaguptaye ||69||



 



adharmaścendriyo nāsya kathaṃ tatsṛṣṭikāritā |



adṛṣṭadoṣairajñatvāt tatsṛṣṭirathavā kṛtā ||70||



 



tṛṣṇayā pāti lokaṃ vā tṛṣṇādāsaḥ kathaṃ kṛtī |



kāruṇyāccet kathaṃ lokaṃ māyayā samamūmuhat ||71||



 



kiṃ nāsureṣu kāruṇyaṃ mṛtyujātyādiduḥkhiṣu |



sarvatra samadarśitvānnārisaṃjñāsya yujyate ||72||



 



rāgadveṣādiśabalaṃ kimīdṛk caritaṃ hareḥ |



anāryacaritaścaivaṃ kathaṃ sa puruṣottamaḥ ||73||



 



anyaivāsau harermūrtiḥ śivā yadi vikalpyate |



dṛṣṭvā hi yatayo yāṃ na punaryānti punarbhavam ||74||



 



na satī nāsatī cāsau nāsau sadasatī matā |



tasmāt sattvādasattvācca sadasattvācca sā parā ||75||



 



matsyādimūrtaiḥ sānyā cedanyatvādacyutā na sā |



ananyatvādananyāpi sāpyaśāntā yathetarā ||76||



 



athāpyaśāntā tasyaikā śāntānyaikātmanaḥ sataḥ |



bandhakī nāma sādhvī syāccharīrārdhena saṃyatā ||77||



 



sadādiśabdāvācyatvāt parā ceti na yujyate |



sato hi paratā yuktā yuktā kāraṇatāpi ca ||78 ||



 



kāraṇatvapratikṣepādanyatvasya ca pūrvavat |



na kāraṇaṃ na cānyāsau nācyutaścāpyajātitaḥ ||79||



 



acyuto yadi bhāvaḥ syāt sa naṣṭaḥ syād rasādivat |



acyuto yadyabhāvaḥ syādasaṃścāsau khapuṣpavat ||80||



 



sadasattā na yuktaivaṃ yathāgneruṣṇaśītate |



athāpyanabhilāpyaḥ syād yukto'sau kathamacyutaḥ ||81||



 



na cāsyānabhilāpyatvamātmavat tanniṣedhataḥ |



acyuternācyutaḥ kaścidasti cennācyuto'cyutaḥ ||82||



 



mūrtiranyā ca yā tasya klṛptā vyasanaguptaye |



kathamālambamānāstāṃ mucyante nirmumukṣavaḥ ||83||



 



indriyāṇīndriyārthebhyaḥ kūrmo'ṅgānīva saṃharan |



oṃkāraṃ vyāharan smṛtyā tadbhakto mucyate yadi ||84||



 



muktirna haribhaktānāṃ yujyate haridarśanāt |



vikalpasmṛtiyogatvāt tadyathā haridarśanāt ||85||



 



nirvikalpāpi dhīrneṣṭā yogayuktasya muktaye |



nimittagrahaṇān mithyā kiṃ punaḥ parikalpitā ||86||



 



rāgādisamudācārād brahmādīnāṃ kirātavat |



tattvacintāṃ nirākarṣyaḥ saṃdeho na hi kāraṇe ||87||



 



tathyadharmopadeśena pratipattyāpi vā svayam |



dharmaguptirbhavantī syāt sā dvidhāpyeṣu duḥsthitā ||88||



 



sarve ca sṛṣṭihetutvaṃ bruvate svātmanaḥ pṛthak |



kasyātra vacanaṃ bhūtamabhūtaṃ vā vikalpyatām ||89||



 



tadekatvādadoṣaśced brahmāpi brahmahā katham |



ekatvapratiṣedhācca tadekatvamayuktimat ||90|| thismuc



 



ātmabhede'pi cāyogāt tritayaṃ ceśanaṃ katham |



duḥkhahetau vimūḍhānāṃ tacchāntyuktau kathāstu kā ||91||



 



vedayogopadeśāditaduktervikalatvataḥ |



na tāvat tathyadharmoktyā śaktāste dharmaguptaye ||92||



 



pratipadvikalatvācca nālaṃ netuṃ parān śamam |



yathā netā svamārgeṇa prapātapatitaḥ parān ||93||



 



trayyāṃ hetuviparyastaiḥ kalpanājālakalpitaiḥ |



ayuktiyuktaṃ mīmāṃsyaṃ yuktaṃ yat tyajyate trayī ||94||



 



neśādikāraṇaṃ viśvaṃ yuktamityuditaṃ purā |



satyapīśādikartṛtve kiṃ hi tat kṛtakaṃ bhavet ||95||



 



ātmā tāvadajanyatvānna tatkṛtaka iṣyate |



dharmādharmau na tasyeṣṭau tadguṇatvād yathādhunā ||96||



 



deho'pi tābhyāṃ nirvṛttaḥ sukhaduḥkhopalabdhaye |



deho'pi dehināṃ tasmād yukto neśādikartṛkaḥ ||97||



 



kalpādou dehināṃ dehaḥ prākkṛtādṛṣṭahetutaḥ |



sukhādyutpattihetutvāt tad yathādyatanī tanuḥ ||98||



 



īśvarasya yadaiśvaryaṃ taccet puṇyakṛtaṃ bhavet |



tatpuṇyaparatantratvādīśvaraḥ syādanīśvaraḥ ||99||



 



īśvarasya yadaiśvaryamakasmāccet tadiṣyate |



tasyānyairapi sāmānyādīśvaraḥ syādanīśvaraḥ ||100||



 



īśvaro jñasvabhāvaścet tena tatkartṛkaṃ jagat |



kāraṇānuvidhāyitvāt sarvaṃ te cetanaṃ jagat ||101||



 



īśvaro yadi hetuḥ syājjagat syādaṇimādivat |



īśvaro vā na hetuḥ syājjagaccennāṇimādivat ||102||



 



īśvaraḥ karmakartā cet pacyate narakeṣvapi |



tadanyeṣāṃ hi pāke vā kṛtanāśākṛtāgamau ||103||



 



duḥkhahetośca nityatvāt tadduḥkhopaśamaḥ kutaḥ |



noṣṇavyupaśamo dṛṣṭo jvalatyeva vibhāvasau ||104||



 



ekasya vāvicitrasya kathaṃ kāryavicitratā |



nāpi cecchādivaicitryād yuktaikasya vicitratā ||105||



 



nityo'navayavaḥ sūkṣmaḥ kāraṇaṃ jagataḥ kila |



ekaḥ sarvagataśceti kimāścaryaṃ tato'param ||106||



 



krīḍārthaṃ tannimittaṃ cet tasyāḥ prītiphalaṃ kila |



prītau svaparatantratvādīśvaraḥ syādanīśvaraḥ ||107||



 



anyonyabhakṣaṇād bhītaistiryagbhirdurlabhotsavaiḥ |



niṣpeṣacchedadāhādiduḥkhārtairnārakairapi ||108||



 



nṛbhirjanmajarārogabhayaśokaklamārditaiḥ |



prīyate yo namastasmai rudrāyānvarthasaṃjñine ||109||



 



kṛpaṇā dhanino yad vā parānnādāśca sāttvikāḥ |



svarge cādharmiṇaḥ kecid vyaktamīśvaraceṣṭitam ||110||



 



alpāyuṣo guṇadhanā durvṛttāśca cirāyuṣaḥ |



dātāraṃścālpavibhavā vyaktamīśvaraceṣṭitam ||111|||



 



bauddhā hi sukhinaḥ kecit tadbhaktā duḥkhinaśca kim |



īśvarājñāvidhānācca puṇyabhāk kiṃ na pāpakṛt ||112||



 



vaicitryakarmaṇo'jñasya taddhetutvena vācyatā |



etena sṛṣṭikartṛtvaṃ pratyuktaṃ brahmakṛṣṇayoḥ ||113||



 



saṃyamitamatidvāraḥ sthāpayitvā śive manaḥ |



tathoṃkāramabhidhyāyan dhārayan dhāraṇāṃ hṛdi ||114||



 



kṣityādidhāraṇābhyāsāt prāksamāhitamānasaḥ |



īśe prasanne duḥkhāntaṃ gacchatītyetadapyasat ||115||



 



manojñānodayo yāvat tāvanmuktirna yujyate |



manojñānodayāt pūrvaṃ yathā muktirna yujyate ||116||



 



muktirneśvarabhaktānāṃ yujyate sthāṇudarśanāt |



upalambhavihāritvāt tadyathā sthāṇudarśanāt ||117||



 



duḥkhe heturyadīśaḥ syānnityatvāt so'pratikriyaḥ |



ato duḥkhāntagamanaṃ neśvarādasti kasyacit ||118||



 



etena śeṣāḥ pratyuktā brahmaviṣṇvātmavādinaḥ |



prītiścaivamayuktatvānneśādau dhīyate dhiyaḥ ||119||



 



pāpaprakṣālanaṃ cādbhiḥ śubhādikrayavikrayam |



dṛṣṭvā durvihitaṃ trayyāṃ yuktaṃ yat tyajyate trayī ||120||



 



pāpaṃ prakṣālyate nādbhiraspṛṣṭeranidarśanāt |



akledād vāsanādhānāt smṛtijñānaśubhādivat ||121||



 



na pāpaṃ pātayatyambhaḥ pauṣkaraṃ jāhnavādi vā |



spṛśyatvāt kledanāccāpi gṛhasyandikapūyavat ||122||



 



avagāhādinā kṣaye prākkṛtāpuṇyakarmaṇām |



kṛtatīrthābhiṣekānāṃ duḥkhaṃ na syādahetukam ||123||



 



na ca karmakṣaye cāpi na kaścit pātakī bhavet |



saṃśucyatyantarātmādbhirityuktiścet tadapyasat ||124||



 



santānāntarasaṃkrāntaṃ na pāpamiti gṛhyate |



amūrtatvād yathā rāgadveṣamohādyasaṃkramaḥ ||125||



 



na dānagrahaṇaṃ yuktaṃ puṇyāderiti niścayaḥ |



cittena saṃprayogitvāt tadyathā sukhaduḥkhayoḥ ||126||



 



brahmalokādigamanaṃ jvalanādiprapātataḥ |



dṛṣṭvā durvihitaṃ trayyāṃ yuktaṃ yat tyajyate trayī ||127||



 



heturnāgniprapātādi brahmalokādyavāptaye |



prāṇabādhe kāraṇatvācchalabhādiprapātavat ||128||



 



nānnapānaparityāgaḥ svargaprāpaka iṣyate |



kṣutsaṃtāpādihetutvādanicchānaśanādivat ||129||



 



abhojanādau puṇyaṃ ca tyāgāt pāpanirvṛttivat |



satyatyāgādibhirhetoḥ syādevaṃ vyabhicāritā ||130||



 



bhuktityāgo na puṇyāya yat kriyeyamapātakā |



yacchubhamanaskārasya tyaktamanasikāravat ||131||



 



trikoṭiśuddhaṃ yanmāṃsaṃ na tad bhakṣitamenase |



rasādipariṇāmitvād bhaikṣānnaṃ na yathainase ||132||



 



na māṃsabhakṣaṇaṃ bhoktuṃ bhujyate'pāpakāraṇāt |



kṣutpratīkārahetutvād yadṛcchāgatabhaktavat ||133||



 



aśucitvādabhakṣyaṃ cenmāṃsaṃ kāyo'pi cintyatām |



bījasthānādupastambhādaśucirviṭkṛmiryathā ||134||



 



śukrādisaṃbhavādeva matsyamāṃsaṃ vigarhitam |



tad ghṛtakṣīrādihetoḥ syādevaṃ vyabhicāritā ||135||



 



māṃsādaḥ prāṇighātī cet tannimittatvato mataḥ |



ajinādidharairhetoḥ syādevaṃ vyabhicāritā ||136||



 



na māṃsabhakṣaṇaṃ duṣṭaṃ tadārnī prāṇyaduḥkhanāt |



muktābarhikalāpāditaṇḍulāmbūpayogavat ||137||



 



saṃkalpajatvād rāgasya na heturmāṃsabhakṣaṇam |



tadvināpi tadutpattergavāmiva tṛṇāśinām ||138||



 



acetaneṣu caitanyaṃ sthāvareṣu prakalpitam |



dṛṣṭvā durvihitaṃ trayyāṃ yuktaṃ yat tyajyate trayī ||139||



 



sacittakā hi taravo na caturyonyasaṃgrahāt |



madhyacchede'pi vāspandājjaḍatve sati loṣṭavat ||140||



 



sparśato yadi saṅkocād yathā maṇḍalakārikā |



sacittake tathābhīṣṭe samaṅgāñjalikārike ||141||



 



vahnisaṃspṛṣṭakeśādyaiḥ syāddhetorvyabhicāritā |



cūrṇapāratasaṃsṛṣṭakeśairvāpi viśeṣataḥ ||142||



 



cikitsyatvānna taravo yujyante hi sacittakāḥ |



vinaṣṭasyāpi madyādeḥ pratyāpatteśca saṃśayaḥ ||143||



 



samānaprasavād vṛddherdohadācca sacittakāḥ |



ṛtujatvāt tathā svāpānnāpīṣṭāsturagādivat ||144||



 



dadruvidrumavaiḍūryakeśahemāṅkurādibhiḥ |



vyabhicārāt tu taravo na sidhyanti sacittakāḥ ||145||



 



acittakatvādevaiṣāṃ dohadādyaprasiddhataḥ |



hetavaḥ syurasiddhārthā gadaiśca vyabhicāriṇaḥ ||146||



 



sattvakarmādhipatyena kālajāḥ pādapādayaḥ |



narake svargaloke ca śastraratnadrumā yathā ||147||



 



yathārtho hi trayīmārgo brahmoktervaidyakādivat |



atītānāgatajñairvā tadukteścet prasādhyate ||148||



 



[149-67 available only in Tibetan]



 



mīmāṃsātattvanirṇayāvatāro nāma navamaḥ paricchedaḥ



idrumavaiḍūryakeśahemāṅkurādibhiḥ |



vyabhicārāt tu taravo na sidhyanti sacittakāḥ ||145||



 



acittakatvādevaiṣāṃ dohadādyaprasiddhata